Declension table of ?mādhavapurī

Deva

MasculineSingularDualPlural
Nominativemādhavapurīḥ mādhavapuryā mādhavapuryaḥ
Vocativemādhavapurīḥ mādhavapuri mādhavapuryā mādhavapuryaḥ
Accusativemādhavapuryam mādhavapuryā mādhavapuryaḥ
Instrumentalmādhavapuryā mādhavapurībhyām mādhavapurībhiḥ
Dativemādhavapurye mādhavapurībhyām mādhavapurībhyaḥ
Ablativemādhavapuryaḥ mādhavapurībhyām mādhavapurībhyaḥ
Genitivemādhavapuryaḥ mādhavapuryoḥ mādhavapurīṇām
Locativemādhavapuryi mādhavapuryām mādhavapuryoḥ mādhavapurīṣu

Compound mādhavapuri - mādhavapurī -

Adverb -mādhavapuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria