Declension table of ?mādhavapura

Deva

NeuterSingularDualPlural
Nominativemādhavapuram mādhavapure mādhavapurāṇi
Vocativemādhavapura mādhavapure mādhavapurāṇi
Accusativemādhavapuram mādhavapure mādhavapurāṇi
Instrumentalmādhavapureṇa mādhavapurābhyām mādhavapuraiḥ
Dativemādhavapurāya mādhavapurābhyām mādhavapurebhyaḥ
Ablativemādhavapurāt mādhavapurābhyām mādhavapurebhyaḥ
Genitivemādhavapurasya mādhavapurayoḥ mādhavapurāṇām
Locativemādhavapure mādhavapurayoḥ mādhavapureṣu

Compound mādhavapura -

Adverb -mādhavapuram -mādhavapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria