Declension table of ?mādhavapriya

Deva

NeuterSingularDualPlural
Nominativemādhavapriyam mādhavapriye mādhavapriyāṇi
Vocativemādhavapriya mādhavapriye mādhavapriyāṇi
Accusativemādhavapriyam mādhavapriye mādhavapriyāṇi
Instrumentalmādhavapriyeṇa mādhavapriyābhyām mādhavapriyaiḥ
Dativemādhavapriyāya mādhavapriyābhyām mādhavapriyebhyaḥ
Ablativemādhavapriyāt mādhavapriyābhyām mādhavapriyebhyaḥ
Genitivemādhavapriyasya mādhavapriyayoḥ mādhavapriyāṇām
Locativemādhavapriye mādhavapriyayoḥ mādhavapriyeṣu

Compound mādhavapriya -

Adverb -mādhavapriyam -mādhavapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria