Declension table of ?mādhavapadābhirāma

Deva

MasculineSingularDualPlural
Nominativemādhavapadābhirāmaḥ mādhavapadābhirāmau mādhavapadābhirāmāḥ
Vocativemādhavapadābhirāma mādhavapadābhirāmau mādhavapadābhirāmāḥ
Accusativemādhavapadābhirāmam mādhavapadābhirāmau mādhavapadābhirāmān
Instrumentalmādhavapadābhirāmeṇa mādhavapadābhirāmābhyām mādhavapadābhirāmaiḥ mādhavapadābhirāmebhiḥ
Dativemādhavapadābhirāmāya mādhavapadābhirāmābhyām mādhavapadābhirāmebhyaḥ
Ablativemādhavapadābhirāmāt mādhavapadābhirāmābhyām mādhavapadābhirāmebhyaḥ
Genitivemādhavapadābhirāmasya mādhavapadābhirāmayoḥ mādhavapadābhirāmāṇām
Locativemādhavapadābhirāme mādhavapadābhirāmayoḥ mādhavapadābhirāmeṣu

Compound mādhavapadābhirāma -

Adverb -mādhavapadābhirāmam -mādhavapadābhirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria