Declension table of mādhavanidāna

Deva

NeuterSingularDualPlural
Nominativemādhavanidānam mādhavanidāne mādhavanidānāni
Vocativemādhavanidāna mādhavanidāne mādhavanidānāni
Accusativemādhavanidānam mādhavanidāne mādhavanidānāni
Instrumentalmādhavanidānena mādhavanidānābhyām mādhavanidānaiḥ
Dativemādhavanidānāya mādhavanidānābhyām mādhavanidānebhyaḥ
Ablativemādhavanidānāt mādhavanidānābhyām mādhavanidānebhyaḥ
Genitivemādhavanidānasya mādhavanidānayoḥ mādhavanidānānām
Locativemādhavanidāne mādhavanidānayoḥ mādhavanidāneṣu

Compound mādhavanidāna -

Adverb -mādhavanidānam -mādhavanidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria