Declension table of ?mādhavakālanirṇaya

Deva

MasculineSingularDualPlural
Nominativemādhavakālanirṇayaḥ mādhavakālanirṇayau mādhavakālanirṇayāḥ
Vocativemādhavakālanirṇaya mādhavakālanirṇayau mādhavakālanirṇayāḥ
Accusativemādhavakālanirṇayam mādhavakālanirṇayau mādhavakālanirṇayān
Instrumentalmādhavakālanirṇayena mādhavakālanirṇayābhyām mādhavakālanirṇayaiḥ mādhavakālanirṇayebhiḥ
Dativemādhavakālanirṇayāya mādhavakālanirṇayābhyām mādhavakālanirṇayebhyaḥ
Ablativemādhavakālanirṇayāt mādhavakālanirṇayābhyām mādhavakālanirṇayebhyaḥ
Genitivemādhavakālanirṇayasya mādhavakālanirṇayayoḥ mādhavakālanirṇayānām
Locativemādhavakālanirṇaye mādhavakālanirṇayayoḥ mādhavakālanirṇayeṣu

Compound mādhavakālanirṇaya -

Adverb -mādhavakālanirṇayam -mādhavakālanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria