Declension table of ?mādhavadeva

Deva

MasculineSingularDualPlural
Nominativemādhavadevaḥ mādhavadevau mādhavadevāḥ
Vocativemādhavadeva mādhavadevau mādhavadevāḥ
Accusativemādhavadevam mādhavadevau mādhavadevān
Instrumentalmādhavadevena mādhavadevābhyām mādhavadevaiḥ mādhavadevebhiḥ
Dativemādhavadevāya mādhavadevābhyām mādhavadevebhyaḥ
Ablativemādhavadevāt mādhavadevābhyām mādhavadevebhyaḥ
Genitivemādhavadevasya mādhavadevayoḥ mādhavadevānām
Locativemādhavadeve mādhavadevayoḥ mādhavadeveṣu

Compound mādhavadeva -

Adverb -mādhavadevam -mādhavadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria