Declension table of ?mādhavacarita

Deva

NeuterSingularDualPlural
Nominativemādhavacaritam mādhavacarite mādhavacaritāni
Vocativemādhavacarita mādhavacarite mādhavacaritāni
Accusativemādhavacaritam mādhavacarite mādhavacaritāni
Instrumentalmādhavacaritena mādhavacaritābhyām mādhavacaritaiḥ
Dativemādhavacaritāya mādhavacaritābhyām mādhavacaritebhyaḥ
Ablativemādhavacaritāt mādhavacaritābhyām mādhavacaritebhyaḥ
Genitivemādhavacaritasya mādhavacaritayoḥ mādhavacaritānām
Locativemādhavacarite mādhavacaritayoḥ mādhavacariteṣu

Compound mādhavacarita -

Adverb -mādhavacaritam -mādhavacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria