Declension table of mādhavacandrakara

Deva

MasculineSingularDualPlural
Nominativemādhavacandrakaraḥ mādhavacandrakarau mādhavacandrakarāḥ
Vocativemādhavacandrakara mādhavacandrakarau mādhavacandrakarāḥ
Accusativemādhavacandrakaram mādhavacandrakarau mādhavacandrakarān
Instrumentalmādhavacandrakareṇa mādhavacandrakarābhyām mādhavacandrakaraiḥ mādhavacandrakarebhiḥ
Dativemādhavacandrakarāya mādhavacandrakarābhyām mādhavacandrakarebhyaḥ
Ablativemādhavacandrakarāt mādhavacandrakarābhyām mādhavacandrakarebhyaḥ
Genitivemādhavacandrakarasya mādhavacandrakarayoḥ mādhavacandrakarāṇām
Locativemādhavacandrakare mādhavacandrakarayoḥ mādhavacandrakareṣu

Compound mādhavacandrakara -

Adverb -mādhavacandrakaram -mādhavacandrakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria