Declension table of ?mādhavabhaṭṭaprayoga

Deva

MasculineSingularDualPlural
Nominativemādhavabhaṭṭaprayogaḥ mādhavabhaṭṭaprayogau mādhavabhaṭṭaprayogāḥ
Vocativemādhavabhaṭṭaprayoga mādhavabhaṭṭaprayogau mādhavabhaṭṭaprayogāḥ
Accusativemādhavabhaṭṭaprayogam mādhavabhaṭṭaprayogau mādhavabhaṭṭaprayogān
Instrumentalmādhavabhaṭṭaprayogeṇa mādhavabhaṭṭaprayogābhyām mādhavabhaṭṭaprayogaiḥ mādhavabhaṭṭaprayogebhiḥ
Dativemādhavabhaṭṭaprayogāya mādhavabhaṭṭaprayogābhyām mādhavabhaṭṭaprayogebhyaḥ
Ablativemādhavabhaṭṭaprayogāt mādhavabhaṭṭaprayogābhyām mādhavabhaṭṭaprayogebhyaḥ
Genitivemādhavabhaṭṭaprayogasya mādhavabhaṭṭaprayogayoḥ mādhavabhaṭṭaprayogāṇām
Locativemādhavabhaṭṭaprayoge mādhavabhaṭṭaprayogayoḥ mādhavabhaṭṭaprayogeṣu

Compound mādhavabhaṭṭaprayoga -

Adverb -mādhavabhaṭṭaprayogam -mādhavabhaṭṭaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria