Declension table of ?mādhavānalanāṭaka

Deva

NeuterSingularDualPlural
Nominativemādhavānalanāṭakam mādhavānalanāṭake mādhavānalanāṭakāni
Vocativemādhavānalanāṭaka mādhavānalanāṭake mādhavānalanāṭakāni
Accusativemādhavānalanāṭakam mādhavānalanāṭake mādhavānalanāṭakāni
Instrumentalmādhavānalanāṭakena mādhavānalanāṭakābhyām mādhavānalanāṭakaiḥ
Dativemādhavānalanāṭakāya mādhavānalanāṭakābhyām mādhavānalanāṭakebhyaḥ
Ablativemādhavānalanāṭakāt mādhavānalanāṭakābhyām mādhavānalanāṭakebhyaḥ
Genitivemādhavānalanāṭakasya mādhavānalanāṭakayoḥ mādhavānalanāṭakānām
Locativemādhavānalanāṭake mādhavānalanāṭakayoḥ mādhavānalanāṭakeṣu

Compound mādhavānalanāṭaka -

Adverb -mādhavānalanāṭakam -mādhavānalanāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria