Declension table of ?mādhavānala

Deva

MasculineSingularDualPlural
Nominativemādhavānalaḥ mādhavānalau mādhavānalāḥ
Vocativemādhavānala mādhavānalau mādhavānalāḥ
Accusativemādhavānalam mādhavānalau mādhavānalān
Instrumentalmādhavānalena mādhavānalābhyām mādhavānalaiḥ mādhavānalebhiḥ
Dativemādhavānalāya mādhavānalābhyām mādhavānalebhyaḥ
Ablativemādhavānalāt mādhavānalābhyām mādhavānalebhyaḥ
Genitivemādhavānalasya mādhavānalayoḥ mādhavānalānām
Locativemādhavānale mādhavānalayoḥ mādhavānaleṣu

Compound mādhavānala -

Adverb -mādhavānalam -mādhavānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria