Declension table of ?mādhavābhyudayakāvya

Deva

NeuterSingularDualPlural
Nominativemādhavābhyudayakāvyam mādhavābhyudayakāvye mādhavābhyudayakāvyāni
Vocativemādhavābhyudayakāvya mādhavābhyudayakāvye mādhavābhyudayakāvyāni
Accusativemādhavābhyudayakāvyam mādhavābhyudayakāvye mādhavābhyudayakāvyāni
Instrumentalmādhavābhyudayakāvyena mādhavābhyudayakāvyābhyām mādhavābhyudayakāvyaiḥ
Dativemādhavābhyudayakāvyāya mādhavābhyudayakāvyābhyām mādhavābhyudayakāvyebhyaḥ
Ablativemādhavābhyudayakāvyāt mādhavābhyudayakāvyābhyām mādhavābhyudayakāvyebhyaḥ
Genitivemādhavābhyudayakāvyasya mādhavābhyudayakāvyayoḥ mādhavābhyudayakāvyānām
Locativemādhavābhyudayakāvye mādhavābhyudayakāvyayoḥ mādhavābhyudayakāvyeṣu

Compound mādhavābhyudayakāvya -

Adverb -mādhavābhyudayakāvyam -mādhavābhyudayakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria