Declension table of mādhava

Deva

MasculineSingularDualPlural
Nominativemādhavaḥ mādhavau mādhavāḥ
Vocativemādhava mādhavau mādhavāḥ
Accusativemādhavam mādhavau mādhavān
Instrumentalmādhavena mādhavābhyām mādhavaiḥ mādhavebhiḥ
Dativemādhavāya mādhavābhyām mādhavebhyaḥ
Ablativemādhavāt mādhavābhyām mādhavebhyaḥ
Genitivemādhavasya mādhavayoḥ mādhavānām
Locativemādhave mādhavayoḥ mādhaveṣu

Compound mādhava -

Adverb -mādhavam -mādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria