Declension table of ?mādayiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativemādayiṣṇu_ā mādayiṣṇu_e mādayiṣṇu_āḥ
Vocativemādayiṣṇu_e mādayiṣṇu_e mādayiṣṇu_āḥ
Accusativemādayiṣṇu_ām mādayiṣṇu_e mādayiṣṇu_āḥ
Instrumentalmādayiṣṇu_ayā mādayiṣṇu_ābhyām mādayiṣṇu_ābhiḥ
Dativemādayiṣṇu_āyai mādayiṣṇu_ābhyām mādayiṣṇu_ābhyaḥ
Ablativemādayiṣṇu_āyāḥ mādayiṣṇu_ābhyām mādayiṣṇu_ābhyaḥ
Genitivemādayiṣṇu_āyāḥ mādayiṣṇu_ayoḥ mādayiṣṇu_ānām
Locativemādayiṣṇu_āyām mādayiṣṇu_ayoḥ mādayiṣṇu_āsu

Adverb -mādayiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria