Declension table of ?mādakatva

Deva

NeuterSingularDualPlural
Nominativemādakatvam mādakatve mādakatvāni
Vocativemādakatva mādakatve mādakatvāni
Accusativemādakatvam mādakatve mādakatvāni
Instrumentalmādakatvena mādakatvābhyām mādakatvaiḥ
Dativemādakatvāya mādakatvābhyām mādakatvebhyaḥ
Ablativemādakatvāt mādakatvābhyām mādakatvebhyaḥ
Genitivemādakatvasya mādakatvayoḥ mādakatvānām
Locativemādakatve mādakatvayoḥ mādakatveṣu

Compound mādakatva -

Adverb -mādakatvam -mādakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria