Declension table of ?mādānanda

Deva

MasculineSingularDualPlural
Nominativemādānandaḥ mādānandau mādānandāḥ
Vocativemādānanda mādānandau mādānandāḥ
Accusativemādānandam mādānandau mādānandān
Instrumentalmādānandena mādānandābhyām mādānandaiḥ mādānandebhiḥ
Dativemādānandāya mādānandābhyām mādānandebhyaḥ
Ablativemādānandāt mādānandābhyām mādānandebhyaḥ
Genitivemādānandasya mādānandayoḥ mādānandānām
Locativemādānande mādānandayoḥ mādānandeṣu

Compound mādānanda -

Adverb -mādānandam -mādānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria