Declension table of ?mādṛśī

Deva

FeminineSingularDualPlural
Nominativemādṛśī mādṛśyau mādṛśyaḥ
Vocativemādṛśi mādṛśyau mādṛśyaḥ
Accusativemādṛśīm mādṛśyau mādṛśīḥ
Instrumentalmādṛśyā mādṛśībhyām mādṛśībhiḥ
Dativemādṛśyai mādṛśībhyām mādṛśībhyaḥ
Ablativemādṛśyāḥ mādṛśībhyām mādṛśībhyaḥ
Genitivemādṛśyāḥ mādṛśyoḥ mādṛśīnām
Locativemādṛśyām mādṛśyoḥ mādṛśīṣu

Compound mādṛśi - mādṛśī -

Adverb -mādṛśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria