Declension table of ?mādṛśa

Deva

MasculineSingularDualPlural
Nominativemādṛśaḥ mādṛśau mādṛśāḥ
Vocativemādṛśa mādṛśau mādṛśāḥ
Accusativemādṛśam mādṛśau mādṛśān
Instrumentalmādṛśena mādṛśābhyām mādṛśaiḥ mādṛśebhiḥ
Dativemādṛśāya mādṛśābhyām mādṛśebhyaḥ
Ablativemādṛśāt mādṛśābhyām mādṛśebhyaḥ
Genitivemādṛśasya mādṛśayoḥ mādṛśānām
Locativemādṛśe mādṛśayoḥ mādṛśeṣu

Compound mādṛśa -

Adverb -mādṛśam -mādṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria