Declension table of ?mācikā

Deva

FeminineSingularDualPlural
Nominativemācikā mācike mācikāḥ
Vocativemācike mācike mācikāḥ
Accusativemācikām mācike mācikāḥ
Instrumentalmācikayā mācikābhyām mācikābhiḥ
Dativemācikāyai mācikābhyām mācikābhyaḥ
Ablativemācikāyāḥ mācikābhyām mācikābhyaḥ
Genitivemācikāyāḥ mācikayoḥ mācikānām
Locativemācikāyām mācikayoḥ mācikāsu

Adverb -mācikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria