Declension table of ?mācala

Deva

MasculineSingularDualPlural
Nominativemācalaḥ mācalau mācalāḥ
Vocativemācala mācalau mācalāḥ
Accusativemācalam mācalau mācalān
Instrumentalmācalena mācalābhyām mācalaiḥ mācalebhiḥ
Dativemācalāya mācalābhyām mācalebhyaḥ
Ablativemācalāt mācalābhyām mācalebhyaḥ
Genitivemācalasya mācalayoḥ mācalānām
Locativemācale mācalayoḥ mācaleṣu

Compound mācala -

Adverb -mācalam -mācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria