Declension table of ?māca

Deva

MasculineSingularDualPlural
Nominativemācaḥ mācau mācāḥ
Vocativemāca mācau mācāḥ
Accusativemācam mācau mācān
Instrumentalmācena mācābhyām mācaiḥ mācebhiḥ
Dativemācāya mācābhyām mācebhyaḥ
Ablativemācāt mācābhyām mācebhyaḥ
Genitivemācasya mācayoḥ mācānām
Locativemāce mācayoḥ māceṣu

Compound māca -

Adverb -mācam -mācāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria