Declension table of ?māṭhavya

Deva

MasculineSingularDualPlural
Nominativemāṭhavyaḥ māṭhavyau māṭhavyāḥ
Vocativemāṭhavya māṭhavyau māṭhavyāḥ
Accusativemāṭhavyam māṭhavyau māṭhavyān
Instrumentalmāṭhavyena māṭhavyābhyām māṭhavyaiḥ māṭhavyebhiḥ
Dativemāṭhavyāya māṭhavyābhyām māṭhavyebhyaḥ
Ablativemāṭhavyāt māṭhavyābhyām māṭhavyebhyaḥ
Genitivemāṭhavyasya māṭhavyayoḥ māṭhavyānām
Locativemāṭhavye māṭhavyayoḥ māṭhavyeṣu

Compound māṭhavya -

Adverb -māṭhavyam -māṭhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria