Declension table of ?māṭharāyaṇa

Deva

MasculineSingularDualPlural
Nominativemāṭharāyaṇaḥ māṭharāyaṇau māṭharāyaṇāḥ
Vocativemāṭharāyaṇa māṭharāyaṇau māṭharāyaṇāḥ
Accusativemāṭharāyaṇam māṭharāyaṇau māṭharāyaṇān
Instrumentalmāṭharāyaṇena māṭharāyaṇābhyām māṭharāyaṇaiḥ māṭharāyaṇebhiḥ
Dativemāṭharāyaṇāya māṭharāyaṇābhyām māṭharāyaṇebhyaḥ
Ablativemāṭharāyaṇāt māṭharāyaṇābhyām māṭharāyaṇebhyaḥ
Genitivemāṭharāyaṇasya māṭharāyaṇayoḥ māṭharāyaṇānām
Locativemāṭharāyaṇe māṭharāyaṇayoḥ māṭharāyaṇeṣu

Compound māṭharāyaṇa -

Adverb -māṭharāyaṇam -māṭharāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria