Declension table of ?māṣya

Deva

NeuterSingularDualPlural
Nominativemāṣyam māṣye māṣyāṇi
Vocativemāṣya māṣye māṣyāṇi
Accusativemāṣyam māṣye māṣyāṇi
Instrumentalmāṣyeṇa māṣyābhyām māṣyaiḥ
Dativemāṣyāya māṣyābhyām māṣyebhyaḥ
Ablativemāṣyāt māṣyābhyām māṣyebhyaḥ
Genitivemāṣyasya māṣyayoḥ māṣyāṇām
Locativemāṣye māṣyayoḥ māṣyeṣu

Compound māṣya -

Adverb -māṣyam -māṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria