Declension table of ?māṣya

Deva

MasculineSingularDualPlural
Nominativemāṣyaḥ māṣyau māṣyāḥ
Vocativemāṣya māṣyau māṣyāḥ
Accusativemāṣyam māṣyau māṣyān
Instrumentalmāṣyeṇa māṣyābhyām māṣyaiḥ māṣyebhiḥ
Dativemāṣyāya māṣyābhyām māṣyebhyaḥ
Ablativemāṣyāt māṣyābhyām māṣyebhyaḥ
Genitivemāṣyasya māṣyayoḥ māṣyāṇām
Locativemāṣye māṣyayoḥ māṣyeṣu

Compound māṣya -

Adverb -māṣyam -māṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria