Declension table of ?māṣikī

Deva

FeminineSingularDualPlural
Nominativemāṣikī māṣikyau māṣikyaḥ
Vocativemāṣiki māṣikyau māṣikyaḥ
Accusativemāṣikīm māṣikyau māṣikīḥ
Instrumentalmāṣikyā māṣikībhyām māṣikībhiḥ
Dativemāṣikyai māṣikībhyām māṣikībhyaḥ
Ablativemāṣikyāḥ māṣikībhyām māṣikībhyaḥ
Genitivemāṣikyāḥ māṣikyoḥ māṣikīṇām
Locativemāṣikyām māṣikyoḥ māṣikīṣu

Compound māṣiki - māṣikī -

Adverb -māṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria