Declension table of ?māṣika

Deva

NeuterSingularDualPlural
Nominativemāṣikam māṣike māṣikāṇi
Vocativemāṣika māṣike māṣikāṇi
Accusativemāṣikam māṣike māṣikāṇi
Instrumentalmāṣikeṇa māṣikābhyām māṣikaiḥ
Dativemāṣikāya māṣikābhyām māṣikebhyaḥ
Ablativemāṣikāt māṣikābhyām māṣikebhyaḥ
Genitivemāṣikasya māṣikayoḥ māṣikāṇām
Locativemāṣike māṣikayoḥ māṣikeṣu

Compound māṣika -

Adverb -māṣikam -māṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria