Declension table of ?māṣaśarāvi

Deva

MasculineSingularDualPlural
Nominativemāṣaśarāviḥ māṣaśarāvī māṣaśarāvayaḥ
Vocativemāṣaśarāve māṣaśarāvī māṣaśarāvayaḥ
Accusativemāṣaśarāvim māṣaśarāvī māṣaśarāvīn
Instrumentalmāṣaśarāviṇā māṣaśarāvibhyām māṣaśarāvibhiḥ
Dativemāṣaśarāvaye māṣaśarāvibhyām māṣaśarāvibhyaḥ
Ablativemāṣaśarāveḥ māṣaśarāvibhyām māṣaśarāvibhyaḥ
Genitivemāṣaśarāveḥ māṣaśarāvyoḥ māṣaśarāvīṇām
Locativemāṣaśarāvau māṣaśarāvyoḥ māṣaśarāviṣu

Compound māṣaśarāvi -

Adverb -māṣaśarāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria