Declension table of ?māṣataila

Deva

NeuterSingularDualPlural
Nominativemāṣatailam māṣataile māṣatailāni
Vocativemāṣataila māṣataile māṣatailāni
Accusativemāṣatailam māṣataile māṣatailāni
Instrumentalmāṣatailena māṣatailābhyām māṣatailaiḥ
Dativemāṣatailāya māṣatailābhyām māṣatailebhyaḥ
Ablativemāṣatailāt māṣatailābhyām māṣatailebhyaḥ
Genitivemāṣatailasya māṣatailayoḥ māṣatailānām
Locativemāṣataile māṣatailayoḥ māṣataileṣu

Compound māṣataila -

Adverb -māṣatailam -māṣatailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria