Declension table of ?māṣasthalaka

Deva

MasculineSingularDualPlural
Nominativemāṣasthalakaḥ māṣasthalakau māṣasthalakāḥ
Vocativemāṣasthalaka māṣasthalakau māṣasthalakāḥ
Accusativemāṣasthalakam māṣasthalakau māṣasthalakān
Instrumentalmāṣasthalakena māṣasthalakābhyām māṣasthalakaiḥ māṣasthalakebhiḥ
Dativemāṣasthalakāya māṣasthalakābhyām māṣasthalakebhyaḥ
Ablativemāṣasthalakāt māṣasthalakābhyām māṣasthalakebhyaḥ
Genitivemāṣasthalakasya māṣasthalakayoḥ māṣasthalakānām
Locativemāṣasthalake māṣasthalakayoḥ māṣasthalakeṣu

Compound māṣasthalaka -

Adverb -māṣasthalakam -māṣasthalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria