Declension table of ?māṣapuṣpa

Deva

NeuterSingularDualPlural
Nominativemāṣapuṣpam māṣapuṣpe māṣapuṣpāṇi
Vocativemāṣapuṣpa māṣapuṣpe māṣapuṣpāṇi
Accusativemāṣapuṣpam māṣapuṣpe māṣapuṣpāṇi
Instrumentalmāṣapuṣpeṇa māṣapuṣpābhyām māṣapuṣpaiḥ
Dativemāṣapuṣpāya māṣapuṣpābhyām māṣapuṣpebhyaḥ
Ablativemāṣapuṣpāt māṣapuṣpābhyām māṣapuṣpebhyaḥ
Genitivemāṣapuṣpasya māṣapuṣpayoḥ māṣapuṣpāṇām
Locativemāṣapuṣpe māṣapuṣpayoḥ māṣapuṣpeṣu

Compound māṣapuṣpa -

Adverb -māṣapuṣpam -māṣapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria