Declension table of ?māṣapiṣṭa

Deva

NeuterSingularDualPlural
Nominativemāṣapiṣṭam māṣapiṣṭe māṣapiṣṭāni
Vocativemāṣapiṣṭa māṣapiṣṭe māṣapiṣṭāni
Accusativemāṣapiṣṭam māṣapiṣṭe māṣapiṣṭāni
Instrumentalmāṣapiṣṭena māṣapiṣṭābhyām māṣapiṣṭaiḥ
Dativemāṣapiṣṭāya māṣapiṣṭābhyām māṣapiṣṭebhyaḥ
Ablativemāṣapiṣṭāt māṣapiṣṭābhyām māṣapiṣṭebhyaḥ
Genitivemāṣapiṣṭasya māṣapiṣṭayoḥ māṣapiṣṭānām
Locativemāṣapiṣṭe māṣapiṣṭayoḥ māṣapiṣṭeṣu

Compound māṣapiṣṭa -

Adverb -māṣapiṣṭam -māṣapiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria