Declension table of ?māṣaparṇī

Deva

FeminineSingularDualPlural
Nominativemāṣaparṇī māṣaparṇyau māṣaparṇyaḥ
Vocativemāṣaparṇi māṣaparṇyau māṣaparṇyaḥ
Accusativemāṣaparṇīm māṣaparṇyau māṣaparṇīḥ
Instrumentalmāṣaparṇyā māṣaparṇībhyām māṣaparṇībhiḥ
Dativemāṣaparṇyai māṣaparṇībhyām māṣaparṇībhyaḥ
Ablativemāṣaparṇyāḥ māṣaparṇībhyām māṣaparṇībhyaḥ
Genitivemāṣaparṇyāḥ māṣaparṇyoḥ māṣaparṇīnām
Locativemāṣaparṇyām māṣaparṇyoḥ māṣaparṇīṣu

Compound māṣaparṇi - māṣaparṇī -

Adverb -māṣaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria