Declension table of ?māṣamudgamayī

Deva

FeminineSingularDualPlural
Nominativemāṣamudgamayī māṣamudgamayyau māṣamudgamayyaḥ
Vocativemāṣamudgamayi māṣamudgamayyau māṣamudgamayyaḥ
Accusativemāṣamudgamayīm māṣamudgamayyau māṣamudgamayīḥ
Instrumentalmāṣamudgamayyā māṣamudgamayībhyām māṣamudgamayībhiḥ
Dativemāṣamudgamayyai māṣamudgamayībhyām māṣamudgamayībhyaḥ
Ablativemāṣamudgamayyāḥ māṣamudgamayībhyām māṣamudgamayībhyaḥ
Genitivemāṣamudgamayyāḥ māṣamudgamayyoḥ māṣamudgamayīnām
Locativemāṣamudgamayyām māṣamudgamayyoḥ māṣamudgamayīṣu

Compound māṣamudgamayi - māṣamudgamayī -

Adverb -māṣamudgamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria