Declension table of ?māṣamudgamaya

Deva

NeuterSingularDualPlural
Nominativemāṣamudgamayam māṣamudgamaye māṣamudgamayāni
Vocativemāṣamudgamaya māṣamudgamaye māṣamudgamayāni
Accusativemāṣamudgamayam māṣamudgamaye māṣamudgamayāni
Instrumentalmāṣamudgamayena māṣamudgamayābhyām māṣamudgamayaiḥ
Dativemāṣamudgamayāya māṣamudgamayābhyām māṣamudgamayebhyaḥ
Ablativemāṣamudgamayāt māṣamudgamayābhyām māṣamudgamayebhyaḥ
Genitivemāṣamudgamayasya māṣamudgamayayoḥ māṣamudgamayānām
Locativemāṣamudgamaye māṣamudgamayayoḥ māṣamudgamayeṣu

Compound māṣamudgamaya -

Adverb -māṣamudgamayam -māṣamudgamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria