Declension table of ?māṣamaya

Deva

NeuterSingularDualPlural
Nominativemāṣamayam māṣamaye māṣamayāṇi
Vocativemāṣamaya māṣamaye māṣamayāṇi
Accusativemāṣamayam māṣamaye māṣamayāṇi
Instrumentalmāṣamayeṇa māṣamayābhyām māṣamayaiḥ
Dativemāṣamayāya māṣamayābhyām māṣamayebhyaḥ
Ablativemāṣamayāt māṣamayābhyām māṣamayebhyaḥ
Genitivemāṣamayasya māṣamayayoḥ māṣamayāṇām
Locativemāṣamaye māṣamayayoḥ māṣamayeṣu

Compound māṣamaya -

Adverb -māṣamayam -māṣamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria