Declension table of ?māṣamantha

Deva

MasculineSingularDualPlural
Nominativemāṣamanthaḥ māṣamanthau māṣamanthāḥ
Vocativemāṣamantha māṣamanthau māṣamanthāḥ
Accusativemāṣamantham māṣamanthau māṣamanthān
Instrumentalmāṣamanthena māṣamanthābhyām māṣamanthaiḥ māṣamanthebhiḥ
Dativemāṣamanthāya māṣamanthābhyām māṣamanthebhyaḥ
Ablativemāṣamanthāt māṣamanthābhyām māṣamanthebhyaḥ
Genitivemāṣamanthasya māṣamanthayoḥ māṣamanthānām
Locativemāṣamanthe māṣamanthayoḥ māṣamantheṣu

Compound māṣamantha -

Adverb -māṣamantham -māṣamanthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria