Declension table of māṣaka

Deva

NeuterSingularDualPlural
Nominativemāṣakam māṣake māṣakāṇi
Vocativemāṣaka māṣake māṣakāṇi
Accusativemāṣakam māṣake māṣakāṇi
Instrumentalmāṣakeṇa māṣakābhyām māṣakaiḥ
Dativemāṣakāya māṣakābhyām māṣakebhyaḥ
Ablativemāṣakāt māṣakābhyām māṣakebhyaḥ
Genitivemāṣakasya māṣakayoḥ māṣakāṇām
Locativemāṣake māṣakayoḥ māṣakeṣu

Compound māṣaka -

Adverb -māṣakam -māṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria