Declension table of māṣāśa

Deva

MasculineSingularDualPlural
Nominativemāṣāśaḥ māṣāśau māṣāśāḥ
Vocativemāṣāśa māṣāśau māṣāśāḥ
Accusativemāṣāśam māṣāśau māṣāśān
Instrumentalmāṣāśena māṣāśābhyām māṣāśaiḥ
Dativemāṣāśāya māṣāśābhyām māṣāśebhyaḥ
Ablativemāṣāśāt māṣāśābhyām māṣāśebhyaḥ
Genitivemāṣāśasya māṣāśayoḥ māṣāśānām
Locativemāṣāśe māṣāśayoḥ māṣāśeṣu

Compound māṣāśa -

Adverb -māṣāśam -māṣāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria