Declension table of ?māṇirūpyakā

Deva

FeminineSingularDualPlural
Nominativemāṇirūpyakā māṇirūpyake māṇirūpyakāḥ
Vocativemāṇirūpyake māṇirūpyake māṇirūpyakāḥ
Accusativemāṇirūpyakām māṇirūpyake māṇirūpyakāḥ
Instrumentalmāṇirūpyakayā māṇirūpyakābhyām māṇirūpyakābhiḥ
Dativemāṇirūpyakāyai māṇirūpyakābhyām māṇirūpyakābhyaḥ
Ablativemāṇirūpyakāyāḥ māṇirūpyakābhyām māṇirūpyakābhyaḥ
Genitivemāṇirūpyakāyāḥ māṇirūpyakayoḥ māṇirūpyakāṇām
Locativemāṇirūpyakāyām māṇirūpyakayoḥ māṇirūpyakāsu

Adverb -māṇirūpyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria