Declension table of ?māṇirūpyaka

Deva

NeuterSingularDualPlural
Nominativemāṇirūpyakam māṇirūpyake māṇirūpyakāṇi
Vocativemāṇirūpyaka māṇirūpyake māṇirūpyakāṇi
Accusativemāṇirūpyakam māṇirūpyake māṇirūpyakāṇi
Instrumentalmāṇirūpyakeṇa māṇirūpyakābhyām māṇirūpyakaiḥ
Dativemāṇirūpyakāya māṇirūpyakābhyām māṇirūpyakebhyaḥ
Ablativemāṇirūpyakāt māṇirūpyakābhyām māṇirūpyakebhyaḥ
Genitivemāṇirūpyakasya māṇirūpyakayoḥ māṇirūpyakāṇām
Locativemāṇirūpyake māṇirūpyakayoḥ māṇirūpyakeṣu

Compound māṇirūpyaka -

Adverb -māṇirūpyakam -māṇirūpyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria