Declension table of ?māṇirūpyaka

Deva

MasculineSingularDualPlural
Nominativemāṇirūpyakaḥ māṇirūpyakau māṇirūpyakāḥ
Vocativemāṇirūpyaka māṇirūpyakau māṇirūpyakāḥ
Accusativemāṇirūpyakam māṇirūpyakau māṇirūpyakān
Instrumentalmāṇirūpyakeṇa māṇirūpyakābhyām māṇirūpyakaiḥ māṇirūpyakebhiḥ
Dativemāṇirūpyakāya māṇirūpyakābhyām māṇirūpyakebhyaḥ
Ablativemāṇirūpyakāt māṇirūpyakābhyām māṇirūpyakebhyaḥ
Genitivemāṇirūpyakasya māṇirūpyakayoḥ māṇirūpyakāṇām
Locativemāṇirūpyake māṇirūpyakayoḥ māṇirūpyakeṣu

Compound māṇirūpyaka -

Adverb -māṇirūpyakam -māṇirūpyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria