Declension table of ?māṇirūpya

Deva

NeuterSingularDualPlural
Nominativemāṇirūpyam māṇirūpye māṇirūpyāṇi
Vocativemāṇirūpya māṇirūpye māṇirūpyāṇi
Accusativemāṇirūpyam māṇirūpye māṇirūpyāṇi
Instrumentalmāṇirūpyeṇa māṇirūpyābhyām māṇirūpyaiḥ
Dativemāṇirūpyāya māṇirūpyābhyām māṇirūpyebhyaḥ
Ablativemāṇirūpyāt māṇirūpyābhyām māṇirūpyebhyaḥ
Genitivemāṇirūpyasya māṇirūpyayoḥ māṇirūpyāṇām
Locativemāṇirūpye māṇirūpyayoḥ māṇirūpyeṣu

Compound māṇirūpya -

Adverb -māṇirūpyam -māṇirūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria