Declension table of ?māṇipāla

Deva

NeuterSingularDualPlural
Nominativemāṇipālam māṇipāle māṇipālāni
Vocativemāṇipāla māṇipāle māṇipālāni
Accusativemāṇipālam māṇipāle māṇipālāni
Instrumentalmāṇipālena māṇipālābhyām māṇipālaiḥ
Dativemāṇipālāya māṇipālābhyām māṇipālebhyaḥ
Ablativemāṇipālāt māṇipālābhyām māṇipālebhyaḥ
Genitivemāṇipālasya māṇipālayoḥ māṇipālānām
Locativemāṇipāle māṇipālayoḥ māṇipāleṣu

Compound māṇipāla -

Adverb -māṇipālam -māṇipālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria