Declension table of ?māṇipāla

Deva

MasculineSingularDualPlural
Nominativemāṇipālaḥ māṇipālau māṇipālāḥ
Vocativemāṇipāla māṇipālau māṇipālāḥ
Accusativemāṇipālam māṇipālau māṇipālān
Instrumentalmāṇipālena māṇipālābhyām māṇipālaiḥ māṇipālebhiḥ
Dativemāṇipālāya māṇipālābhyām māṇipālebhyaḥ
Ablativemāṇipālāt māṇipālābhyām māṇipālebhyaḥ
Genitivemāṇipālasya māṇipālayoḥ māṇipālānām
Locativemāṇipāle māṇipālayoḥ māṇipāleṣu

Compound māṇipāla -

Adverb -māṇipālam -māṇipālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria