Declension table of ?māṇikyamaya

Deva

NeuterSingularDualPlural
Nominativemāṇikyamayam māṇikyamaye māṇikyamayāni
Vocativemāṇikyamaya māṇikyamaye māṇikyamayāni
Accusativemāṇikyamayam māṇikyamaye māṇikyamayāni
Instrumentalmāṇikyamayena māṇikyamayābhyām māṇikyamayaiḥ
Dativemāṇikyamayāya māṇikyamayābhyām māṇikyamayebhyaḥ
Ablativemāṇikyamayāt māṇikyamayābhyām māṇikyamayebhyaḥ
Genitivemāṇikyamayasya māṇikyamayayoḥ māṇikyamayānām
Locativemāṇikyamaye māṇikyamayayoḥ māṇikyamayeṣu

Compound māṇikyamaya -

Adverb -māṇikyamayam -māṇikyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria