Declension table of ?māṇikyamaya

Deva

MasculineSingularDualPlural
Nominativemāṇikyamayaḥ māṇikyamayau māṇikyamayāḥ
Vocativemāṇikyamaya māṇikyamayau māṇikyamayāḥ
Accusativemāṇikyamayam māṇikyamayau māṇikyamayān
Instrumentalmāṇikyamayena māṇikyamayābhyām māṇikyamayaiḥ māṇikyamayebhiḥ
Dativemāṇikyamayāya māṇikyamayābhyām māṇikyamayebhyaḥ
Ablativemāṇikyamayāt māṇikyamayābhyām māṇikyamayebhyaḥ
Genitivemāṇikyamayasya māṇikyamayayoḥ māṇikyamayānām
Locativemāṇikyamaye māṇikyamayayoḥ māṇikyamayeṣu

Compound māṇikyamaya -

Adverb -māṇikyamayam -māṇikyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria