Declension table of ?māṇikyacandraka

Deva

MasculineSingularDualPlural
Nominativemāṇikyacandrakaḥ māṇikyacandrakau māṇikyacandrakāḥ
Vocativemāṇikyacandraka māṇikyacandrakau māṇikyacandrakāḥ
Accusativemāṇikyacandrakam māṇikyacandrakau māṇikyacandrakān
Instrumentalmāṇikyacandrakeṇa māṇikyacandrakābhyām māṇikyacandrakaiḥ māṇikyacandrakebhiḥ
Dativemāṇikyacandrakāya māṇikyacandrakābhyām māṇikyacandrakebhyaḥ
Ablativemāṇikyacandrakāt māṇikyacandrakābhyām māṇikyacandrakebhyaḥ
Genitivemāṇikyacandrakasya māṇikyacandrakayoḥ māṇikyacandrakāṇām
Locativemāṇikyacandrake māṇikyacandrakayoḥ māṇikyacandrakeṣu

Compound māṇikyacandraka -

Adverb -māṇikyacandrakam -māṇikyacandrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria