Declension table of ?māṇikyacandra

Deva

MasculineSingularDualPlural
Nominativemāṇikyacandraḥ māṇikyacandrau māṇikyacandrāḥ
Vocativemāṇikyacandra māṇikyacandrau māṇikyacandrāḥ
Accusativemāṇikyacandram māṇikyacandrau māṇikyacandrān
Instrumentalmāṇikyacandreṇa māṇikyacandrābhyām māṇikyacandraiḥ māṇikyacandrebhiḥ
Dativemāṇikyacandrāya māṇikyacandrābhyām māṇikyacandrebhyaḥ
Ablativemāṇikyacandrāt māṇikyacandrābhyām māṇikyacandrebhyaḥ
Genitivemāṇikyacandrasya māṇikyacandrayoḥ māṇikyacandrāṇām
Locativemāṇikyacandre māṇikyacandrayoḥ māṇikyacandreṣu

Compound māṇikyacandra -

Adverb -māṇikyacandram -māṇikyacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria